The Sanskrit Reader Companion

Show Summary of Solutions

Input: na devaḥ vidyate kāṣṭhe na pāṣāṇe na mṛṇmaye bhāveṣu vidyate devaḥ tasmāt bhāvaḥ hi kāraṇam

Sentence: न देवः विद्यते काष्ठे न पाषाणे न मृण्मये भावेषु विद्यते देवः तस्मात् भावः हि कारणम्
देवः विद्यते काष्ठे पाषाणे मृण्मये भावेषु विद्यते देवः तस्मात् भावः हि कारणम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria